B 82-8 Bhagavadgītā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 82/8
Title: Bhagavadgītā
Dimensions: 22.5 x 11 cm x 64 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/3995
Remarks:
Reel No. B 82-8 Inventory No. 7354
Title Śrīmadbhagavadgītā
Author Vedavyāsa
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete; missing folios: 34v–35r
Size 22.5 x 11.0 cm
Folios 63
Lines per Folio 8
Foliation figures in the upper nleft-hand margin under the abbreviation gī. and in the lower right-hand margin under the word rāma on the verso
Scribe Bhavānīdatta
Date of Copying VS 1899
Place of Deposit NAK
Accession No. 5/3995
Manuscript Features
There is one extra leaf in between 23v and 24r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
oṃ asya śrībhagavadgītāmālāmaṃtrasya [[śrī]]bhagavān vedavyāsa ṛṣir anuṣṭup chamdaḥ śrīkṛṣṇa (!) paramātmā devatā aśocyān anvaśocas tvaṃ prajñāvādāṃś ca bhāṣase it bījaṃ sarvadharmān parityajya mām ekaṃ śaraṇaṃ vrajeti śaktiḥ
ahaṃ tvāṃ sarvapāpebhyo mokṣayiṣyāmi mā śuca iti kīlakaṃ (fol. 1v1–5)
…
dhṛtarāṣṭra uvāca ||
dharmakṣetre kurukṣetre samavetā yuyutsavaḥ
māmakāḥ pāṃḍavāś caiva kim akurvata saṃjaya | 1 | (fol. 3v1–2)
End
rājan saṃsmṛtya saṃsmṛtya rūpam atyadbhutaṃ hareḥ
viṣmayo me mahān rājan hṛṣyāmi ca punaḥ punaḥ 76
yatra yogeśvaraḥ kṛṣṇo yatra pārtho dhanurddharaḥ
tatra śrīr vijayo bhūtir dhruvā nītir matir mama 78 (fol. 64v5–7)
Colophon
iti śrībhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjjunasaṃvāde mokṣayogo nāmāṣṭādaśo [ʼ]dhyāyaḥ 18
saṃ. 1899 caiºº kṛºº 6 bhavānīdattena likhitaṃ (fol. 64v7–8)
Microfilm Details
Reel No. B 82/8
Date of Filming not given
Exposures 75
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 1v–2r, 10v–11r, 25v–26r, 36v–37r, 51v–52r and three exposures of fols. 33v–34r, 52v–53r
Catalogued by BK
Date 01-08-2007
Bibliography